Shri Kamakshi Stotram – श्रीकामाक्षिस्तोत्रम्

Sri Kamakshi Ambal
॥ श्रीकामाक्षिस्तोत्रम् १ ॥
‍
कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १॥ मू.प. आ. १

कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २॥ मू.प. आ. २

ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ३॥ मू.प. आ. ७

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ४॥ मू.प. आ. ७२

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ ५॥ मू.प. आ. ४९

समरविजयकोटी साधकानन्दधाटी
    मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।  var   मृदुगुणगणपेटी
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
    परमशिववधूटी पातु मां कामकोटी ॥ ६॥ मू.प. स्तु. १००

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ ७॥ मू.प. आ. १००

Leave a Reply

Your email address will not be published. Required fields are marked *