Stotras

Sri Kamakshi Suprabhatam – श्रीकामाक्षीसुप्रभातम्

॥ श्रीकामाक्षीसुप्रभातम् ॥ जगदवन विधौ त्वं जागरूका भवानितव तु जननि निद्रामात्मवत्कल्पयित्वा ।प्रतिदिवसमहं त्वां बोधयामि प्रभातेत्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥ १॥ यदि प्रभातं तव सुप्रभातंतदा प्रभातं मम सुप्रभातम् ।तस्मात्प्रभाते तव सुप्रभातंवक्ष्यामि मातः कुरु सुप्रभातम् ॥ २॥ गुरु ध्यानम्यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वंजिव्हां गताऽसि वरदे मम मन्द बद्धः ।यस्यांब नित्यमनघे हृदये विभासितं चन्द्रशेखर गुरुं प्रणमामि नित्यम् ॥ ३॥ जये […]

Read More

Sri Kamakshi Ashtotra Shata Namavali – श्रीकामाक्ष्यष्टोत्तरशतनामावली

॥ श्रीकामाक्ष्यष्टोत्तरशतनामावली ॥ अथ श्री कामाक्ष्यष्टोत्तरशतनामावलिः ॥ ॐ श्री कालकण्ठ्यै नमः । ॐ श्री त्रिपुरायै नमः । ॐ श्री बालायै नमः । ॐ श्री मायायै नमः । ॐ श्री त्रिपुरसुन्दर्यै नमः । ॐ श्री सुन्दर्यै नमः । ॐ श्री सौभाग्यवत्यै नमः । ॐ श्री क्लीङ्कार्यै नमः । ॐ श्री सर्वमङ्गलायै नमः । ॐ श्री ऐङ्कार्यै […]

Read More

Shri Kamakshi Stotram – श्रीकामाक्षिस्तोत्रम्

॥ श्रीकामाक्षिस्तोत्रम् १ ॥ ‍ कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १॥ मू.प. आ. १ कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् । कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २॥ मू.प. आ. २ ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् । ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ३॥ मू.प. आ. ७ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ४॥ मू.प. आ. ७२ […]

Read More

दशरथकृता कामाक्षीस्तुतिः

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका। एताः पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः।। अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम्। अर्चयित्वा तु अयोध्यायाम् अमुष्याधिदेवताम्।। नैतस्याः सदृशी काचित् देवता विद्यते परा। एनामेवार्चयन्त्यन्याः सर्वाः स्त्रीदेवता नृप।। ब्रह्मविष्णुमहेशाद्याः सश्रीकाः सर्वदां सदा। नारीकेलफलालीभिः पनसैः कदलीफलैः।। मध्वाज्यशर्कराप्राज्यैः तथा पायसराशिभिः। सिद्धद्रव्यविशेषैश्च पूजयेत् त्रिपुराम्बिकाम्।। अभीष्टमचिरेणैव सम्प्रदास्यति सैव ते। इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः।। स्वेष्टसम्प्राप्तये भूयः विससर्ज विशाम्पतिः। ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम्।। अर्चयामास […]

Read More

कामाक्षीनामकारणम् – ललितोपाख्यानम्

आद्यापि लक्ष्मीः सर्वेषां पुरतः परमेश्वरी। विरिञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत।। दृष्टिमात्रे तदा वाणी कमला ते उभे ततः। प्रादुर्भूते प्रभापुञ्जपञ्जरान्तरसंस्थिते।। श्रीदेवतां नमस्कृत्य बद्धाञ्जलिपुटे उभे। जय कामाक्षि कामाक्षीत्युच्चैः स्तुत्वा प्रणेमतुः।। मूर्ते च गङ्गायमुने तत्र सेवार्थमागते। तिस्रः कोट्योर्धकोटी च या या तीर्थाधिदेवताः।। सेवार्थं त्रिपुराम्बायाः तास्तास्सर्वाः समागताः। तयोः कराभ्यामादाय चामरे भारतीश्रियोः।। श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम्। अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते। आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ।। संवीक्ष्या […]

Read More

ब्रह्मकृता कामाक्षीस्तुतिः

काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः।। श्रीदेवीदर्शनार्थाय तपस्तेपे सुदुष्करम्। आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने।। प्रादुरास पुरो लक्ष्मीः पद्महस्तपुरस्सरा। पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह।। सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता। सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी।। तां दृष्ट्वाद्भुतसौन्दर्याम् परज्योतिर्मयीं पराम्। आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदयस्थिताम्।। यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम्। कामाक्षीमिति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान्।। ब्रह्मा जय देवि जगन्मातः जय त्रिपुरसुन्दरि। जय श्रीनाथसहजे जय श्रीसर्वमङ्गले।। जयेशे करुणाराशे जय शृङ्गारनायिके। जय विद्यैकसिद्ध्येशि […]

Read More