आद्यापि लक्ष्मीः सर्वेषां पुरतः परमेश्वरी। विरिञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत।। दृष्टिमात्रे तदा वाणी कमला ते उभे ततः। प्रादुर्भूते प्रभापुञ्जपञ्जरान्तरसंस्थिते।। श्रीदेवतां नमस्कृत्य बद्धाञ्जलिपुटे उभे। जय कामाक्षि कामाक्षीत्युच्चैः स्तुत्वा प्रणेमतुः।। मूर्ते च गङ्गायमुने तत्र सेवार्थमागते। तिस्रः कोट्योर्धकोटी च या या तीर्थाधिदेवताः।। सेवार्थं त्रिपुराम्बायाः तास्तास्सर्वाः समागताः। तयोः कराभ्यामादाय चामरे भारतीश्रियोः।। श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम्। अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते। आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ।। संवीक्ष्या […]
Read More
काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः।। श्रीदेवीदर्शनार्थाय तपस्तेपे सुदुष्करम्। आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने।। प्रादुरास पुरो लक्ष्मीः पद्महस्तपुरस्सरा। पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह।। सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता। सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी।। तां दृष्ट्वाद्भुतसौन्दर्याम् परज्योतिर्मयीं पराम्। आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदयस्थिताम्।। यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम्। कामाक्षीमिति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान्।। ब्रह्मा जय देवि जगन्मातः जय त्रिपुरसुन्दरि। जय श्रीनाथसहजे जय श्रीसर्वमङ्गले।। जयेशे करुणाराशे जय शृङ्गारनायिके। जय विद्यैकसिद्ध्येशि […]
Read More
Sharada Navaratri Mahotsvam was celebrated from 10 to 19 Oct. 2018 at Sri Kamakshi Ambal Temple.
Read More