ब्रह्मकृता कामाक्षीस्तुतिः

Kamakshi1

काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः।।

श्रीदेवीदर्शनार्थाय तपस्तेपे सुदुष्करम्।

आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने।।

प्रादुरास पुरो लक्ष्मीः पद्महस्तपुरस्सरा।

पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह।।

सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता।

सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी।।

तां दृष्ट्वाद्भुतसौन्दर्याम् परज्योतिर्मयीं पराम्।

आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदयस्थिताम्।।

यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम्।

कामाक्षीमिति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान्।।

ब्रह्मा

जय देवि जगन्मातः जय त्रिपुरसुन्दरि।

जय श्रीनाथसहजे जय श्रीसर्वमङ्गले।।

जयेशे करुणाराशे जय शृङ्गारनायिके।

जय विद्यैकसिद्ध्येशि वन्दनीयपदे शुभे।।

जय जय जगदम्ब नित्यरूपे

जय जय सन्नुतलोकसौख्यदात्रि।

जय जय हिमशैलकीर्तनीये

जय जय शङ्करकामवामनेत्रे।।

जगज्जन्मस्थितिध्वंसविधानानुग्रहान् मुहुः।

व्याकरोति स्वसङ्कल्पात् तस्यै देव्यै नमो नमः।।

वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान्।

निहन्ति यातितीक्ष्णास्त्रैः तस्यै देव्यै नमो नमः।।

नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः।

न वेद्या या स्वसंवेद्या तस्यै देव्यै नमो नमः।।

रहस्याम्नायवेदान्तैः तत्त्वविद्भिर्मुनीश्वरैः।

परं ब्रह्मेति या ख्याता तस्यै देव्यै नमो नमः।।

हृदयस्थापि सर्वेषां या न केनापि दृश्यते।

सूक्ष्मविज्ञानरूपायै तस्यै देव्यै नमो नमः।।

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः।

यद्ध्यानैकपरा नित्यं तस्यै देव्यै नमो नमः।।

पञ्चकारणकृत्येन्द्रा यदाज्ञामेव बिभ्रति।

साम्राज्यसम्पदीशायै तस्यै देव्यै नमो नमः।।

वेदा निश्श्वसितं यस्याः वीक्षितं भूतपञ्चकम्।

स्मितं चराचरं विश्वं तस्यै देव्यै नमो नमः।।

सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया।

धत्ते सर्वजनाधारां तस्यै देव्यै नमो नमः।।

ज्वल्यत्यग्निः तपत्यर्कः वातो वाति यदाज्ञया।

ज्ञानशक्तिस्वरूपायै तस्यै देव्यै नमो नमः।।

पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम्।

यन्मयं मुनयः प्राहुः तस्यै देव्यै नमो नमः।।

शिवशक्तीश्वराश्चैव शुद्धविद्यः सदाशिवः।

यदुन्मेषविभेदास्स्युः तस्यै देव्यै नमो नमः।।

गुरुर्मन्त्रो देवता च प्रणवः प्राण एव च।

या विराजति चिद्रूपा तस्यै देव्यै नमो नमः।।

सर्वात्मना मन्त्रात्मा परमानन्दरूपिणी।

श्रीविद्येति स्मृता या तु तस्यै देव्यै नमो नमः।।

दर्शनानि च सर्वाणि यद्गीतानि विदुर्बुधाः।

तत्तन्नियमरूपायै तस्यै देव्यै नमो नमः।।

या भाति सर्वलोकेषु मणिमन्त्रौषधात्मना।

तत्त्वोपदेशरूपायै तस्यै देव्यै नमो नमः।।

देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा।

तत्तद्रूपेण या भाति तस्यै देव्यै नमो नमः।।

हेयप्रतिभटाकारा कल्याणगुणशालिनी।

विश्वोत्तीर्णेति विख्याता तस्यै देव्यै नमो नमः।।

इति स्तुत्वा महादेवीं धाता लोकपितामहः।

भूयो भूयो नमस्कृत्य सहसा शरणं गतः।।

सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य सन्नतम्।

वरदा सर्वलोकानां वृणीष्व वरमित्यशात्।।

ललितोपाख्यानम् पञ्चत्रिंशोध्यायः श्लोकाः 16-44

Leave a Reply

Your email address will not be published. Required fields are marked *